B 272-15 Padmapurāṇa
Manuscript culture infobox
Filmed in: B 272/15
Title: Padmapurāṇa
Dimensions: 24 x 10.5 cm x 29 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5405
Remarks:
Reel No. B 272/15
Inventory No. 42300
Title [Holikāmāhātmya]
Remarks assigned to the Padmapurāṇa
Author
Subject Mahātmya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 24.0 x 10.5 cm
Binding Hole
Folios 29
Lines per Folio 9
Foliation figures on upper left-hand and lower right-hand margin of the verso, beneath the abbreviated title Ho. and Heramba
Place of Deposit NAK
Accession No. 5/5405
Manuscript Features
Stamp: Nepal National Library
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
sūta uvca ||
śṛṇvu[[dhvaṃ]] (!) ṛṣayaḥ sarve guptājguptataraṃ (!) mahat ||
holi(2)kāvratamāhātmyaṃ vistareṇa tapodhanāḥ 1
phālgunasya sitepakṣe [[pra]]kuryād vrata[[m utta]]mam ||
sarva(3)kāmapradaṃ nṚṇāṃ nārīṇāṃ ca viśeṣataḥ 2
sāyaṃ pūjayate yas tu holikāṃ bhaktavatsalāṃ (4)||
bhasmīkuryā[[t sa]] pāpāni nātra kāryā vicāraṇā 3 (fol. 1v1–4)
End
vartsyā(8)sya prabhāvena (!) devedro (!) lokam āptavān
nāradaṃ preṣayāmāsa bhuvi lokaṃ jagāda sa(9) 87
rājarṣi prabhṛtīn sarvān upadiśya vrataṃ tv idaṃ
gṛhṇan nāma sa ca satyaloka (1) jagada saḥ (!) 87
rājarṣiprabhṛtīn srvān upadiśya vrataṃ tv idaṃ
rvvakāmapradaṃ (!) nṚṇāṃ(2) kim anya śrotum ichathaḥ (!) 89 (fol. 28v7–29r2)
Colophon
iti śrīpadmapurāṇe pātālakhaṃḍe ho[[li]]kāmātmye (!) (3) varapradakaṃ (!) nāma ṣaṣṭodhyāyaḥ (!) saṃvat 1851 …(fol. 29r2–3)
Microfilm Details
Reel No. B 272/15
Date of Filming 01-05-1972
Exposures 30
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS
Date 23-03-2005